B 195-36 Rahasyapuraścaraṇavidhi

Manuscript culture infobox

Filmed in: B 195/36
Title: Rahasyapuraścaraṇavidhi
Dimensions: 23.5 x 10 cm x 119 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2185
Remarks:


Reel No. B 0195/36

Inventory No. 44006

Title Rahasyapuraścaraṇavidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper / Thyasaphu

State incomplete

Size 23.5 x10.0 cm

Binding Hole(s)

Folios 91

Lines per Page7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2185

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāyanamaḥ ||


atha kuṇḍagvalodbhavaḥ uddhāravidhānaṃ ||


tad uktaṃ tantrāntare ||


sundari juvatiṃ || svaśaktiṃ dikṣitāṃ vā ānīya || nisāyāṃ ānīya || satāmbūlaṃ pūjyopakaranāntaraṃ(!)


|| pātrādi dātavya ||


kakṣākapolakutarakucayotrenisu(!) deyā nakhā


simante likhanaṃ nakhair arurasijaṃ gṛhitagandhaṃ (!) tata ||(!)


kurvvitā (!) virataṃ manobhavagṛhe mātaṃginilālitaṃ


jaṃghāguṇṭhapadmaurūguruphaṃcalanaṃ | cānyonya tatkāmino |


anena mantreṇa || || mūlapitraṃ dhṛtvā abhimantrayet || (exp. 3b1–6)


End

mūlena svalpaṃ japet || svalpastotraṃ paṭhet || pradakṣiṇīkṛtya svakāmanāṃ saṃprārthya ||


balitrayaṃ puraskṛtya uktās tena baliṃ bisarjayet || devīṃ hṛdi vibhāvya || ṛṣyādi vinyasya svayaṃ


śivaśaktyātmakaṃ vibhāvya khphreṁ iti samayādikaṃ svīkṛtya | yathāsukhaṃ viharet ||


śrīmatsveṣṭadevatāmaṃtrābhāva krīyāhīna(!) nirdiṣam astu || || (exp. 88b1–5)



«Colophon(s)»


iti paśujāgana(!)vidhiḥ || (exp. 81t7)


iti śatākṣarī samāptaḥ(!) || || (exp. 82b3-4)


iti paśujāgana(!)vidhiḥ || śubham (exp. 88b5)


Microfilm Details

Reel No. B 0195/36

Date of Filming not indicated

Exposures 91

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 25-05-2012

Bibliography